Daśamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

दशमपरिवर्तः


 



daśamaparivartaḥ |



 



viśiṣṭaprayogairākārā bhāvayitavyāste ca prayoktāraṃ vinā kathayitumaśakyā iti śravaṇādibhājanaṃ prayoktāraṃ nirdiśannāha | atha khalu śakrasyetyādi | tathāgatamuddiśya vihārādikaraṇāt pūrvajinakṛtādhikārāḥ | piṇḍapātādidānādbahubuddhāvaropitakuśalamūlāḥ | kalyāṇamitrairadhiṣṭhitatvena kalyāṇamitraparigṛhītāḥ | yathoktaviśeṣaṇatrayopetā evākāralakṣaṇāyā māturasyā mukhyataḥ śravaṇabhājanam | tathā coktam |



 



kṛtādhikārā buddheṣu teṣūptaśubhamūlakāḥ |



mitraiḥ sanāthāḥ kalyāṇairasyāḥ śravanabhājanam ||6||iti



 



avaramātrakeṇeti | alpena | kāyādyupasthānārādhanādbahubuddhaparyupāsitāḥ | saṃśayārthanirṇayāya svarūpaparipṛcchanāt paripṛṣṭāḥ | hetuparipṛcchayā paripraśnīkṛtāḥ | dānādidaśapāramitāpratipattyanuṣṭhānādbahubuddhāvaropitakuśalamūlāḥ | kṛtatathāgataparyupāsanādaya evodgrahaṇādibhājanamityavasātavyam | tathā coktam |



 



buddhopāsanasampraśnadānaśīlādicaryayā |



udgrahadhāraṇādīnāṃ bhājanatvaṃ satāṃ matam ||7|| iti



 



yukta evāyaṃ śakrasya vitarko yasya yathoktaheturasti sa evādhimokṣaṃ karotītyāha | yo bhagavannityādi | tathā tvayā śikṣiṣyata ityādi padatrayaṃ prayogamaulapṛṣṭhāvasthāsu darśanabhāvanāviśeṣamārgabhedādvā grāhyam | nanu viśiṣṭārthādhigamābhāve kathamudgrahādimātreṇāvinivartanīyo dhārayitavya iti | tatkasya hetorityāśaṅkyāha | gambhīretyādi |  yathoktatathāgataparyupāsanasaṃpraśnadānaśīlādicaryāhetutrayavaiparītyena parīttakuśalamūlenāparipṛcchakajātīyena pūrvamacaritavateti padatrayaṃ yojyam | etaduktam | "vyatirekamukhena yasmādyathānirdiṣṭabuddhopāsanādikāraṇenādhimuñcati prajñāpāramitāṃ viśiṣṭādhyāśayatayā tasmādavinivartanīyo dhārayitavya"iti | yathoktahetuvaikalyācca pratikṣipantītyāha | ye punaradhimucyetyādi | kathamidānīṃ pratikṣepāśayena pūrvaṃ pratikṣepo gamyata iti | tatkasya hetorityāśaṅkyāha | yathāpītyāha | yasmādidānīṃ kuśalamūlānaṃ parīttatvāt pratikṣepāśayo mātustasmāt pūrvamapi pratikṣepo gamyate | anyathā parīttakuśalamūlatvānupapatterityarthaḥ | tadevāha | na hi bhagavannityādi | ucitamevoktam| śāriputreṇetyāha | gambhīretyādi | kimatrāścaryaṃ | naiva kiñcit kāraṇānurūpatvāt kāryasya | sañjātaprasādātiśayatvādāha | namaskaromītyādi | kathaṃ māturnamaskāre'nyasya sambandhābhāvānnamaskāra iti | tatkasya hetorityāśaṅkyāha | ato nirjātā hītyādi | bodhisattvāvasthāyāṃ māturabhyāsena buddhatvaprāptestataḥ sarvajñatā nirjātā | buddhatvāvasthāyāṃ vineyebhyaḥ prajñāpāramitāprakāśanāt sarvajñajñānaprabhāvitā ca prajñāpāramitetyevaṃ hetuphalasambandhāt prajñāpāramitānamaskāre sarvajñajñānasya namaskāraḥ | evamiti | sarvajñajñānasya hetutvena phalatvena cetyarthaḥ | śrutacintābhāvanāmayajñānairyathākramaṃ prajñāpāramitāyāṃ caritavyamityādi | padatrayaṃ yojyam | prayokturnirdeśānantaraṃ prayogārthaṃ praśnayannāha | kathaṃ bhagavannityādi | prakaraṇānurūpatvāt praśnasya sādhu sādhviti sādhukāradānam | etamarthamityādi | vakṣyamāṇan viṃśatiprayogānārabhya svādhigamārtha paripraṣṭavyam| parādhigamārthaṃ paripraśnīkartavyam| tathāgataṃ manyase pratipadyase jānīṣa iti yāvat | tatra rūpādiṣvanavasthānaprayogamāha | ihetyādinā | ādhārasvarūpabhedena rūpe rūpamiti padadvayaṃ vācyam| tataḥ kimityāha | yata ityādi | etaduktam | "yasmādrūpādiṣu niḥsvabhāvatayā sthānapratiṣedhastasmāttatrānavasthānaprayoga"iti | ayogaprayogārthamāha | rūpamiti kauśika na yojayatīti | na yogamāpadyata ityarthaḥ | tataḥ kiṃ bhavatītyāha | yata ityādi | evaṃ yogamāpadyata iti | evaṃ tattvato yogābhāvena saṃvṛtyā yogamāpadyate | ayoga eva teṣu prayoga ityarthaḥ | gambhīraprayogamāha | gambhīretyādinā | rūpāditathatāgambhīratayā pratiṣṭhānānupalabdhyarthena sarvajñatādhikāre gambhīretyavabodhāt | duravagāhaprayogamāha | duravagāhetyādinā | rūpādiduravagāhatayā prakṛtyanāvilārthena mārgajñatādhikāre duravagāhetyadhimokṣāt | tadeva kathayannāha | durudgraheti | śrotravijñānena tadākṛṣṭena ca manovijñānena durudgrahatvāt | apramāṇaprayogamāha | apramāṇetyādinā | rūpādyapramāṇatayā paryantānupalambhārthena sarvākārajñatādhikāre'pramāṇetyālambanāt | athavā gambhīrābhisambodhamasādhāraṇābhisambodhaṃ niruttarābhisambodhañcādhikṛtya yathākramaṃ trividho'yaṃ gambhīraprayogādiruktaḥ | sādhūktatvena gambhīraprayogaṃ spaṣṭayannāha | evametadityādinā | tadayaṃ  samāsārtho yadā gambhīraṃ rūpādikamityabhiniveśayogena tattvato na tiṣṭhati tadā'viparyastatvāttatra gambhīrayogamāpadyate |yadā ca gambhīramityapi na yogamāpadyate tadā gambhīraṃ rūpādikamityapi na tiṣṭhatyevaṃ yogāvasthānasya niṣedhenāviparītagāmbhīryaprayogārthaḥ kathita iti | etadanusāreṇa duravagāhāpramāṇaprayogayorapyartho vācyaḥ | "ete ca gambhīrādayastrayaḥ prayogāḥ pratyekaṃ mṛdumadhyādhimātrā"ityāryavimuktisenaḥ | kṛcchracirābhisambodhaprayogārthamāha | gambhīrā bhagavan prajñāpāramitā'vinivartanīyasyetyādi | niyatagotratvena kaścidavaivartiko'pyavyākṛta iti | tadvyavacchedārthaṃ vyākṛtagrahaṇam | mātari sarvaprakārajñānābhāvena vicikitsādisambhāvāt tasyaiva purato bhāṣaṇe ko heturiti | tatkasya hetorityāśaṅkyāha | sa hītyādi | sa yasmāt pratividdhadharmadhātuniṣyandadeśanādharmāgratvena mithyājñānābhāvānna kāṃkṣiṣyati,saṃśayajñānavigamānna vicikitsiṣyati,ajñānavirahānna dhanvāyiṣyati,samyagjñānopetatvānna vivadiṣyati,tasmāttasyaiva purato bhāṣaṇīyeti matiḥ | sāmarthyādanyasya punarutttrāsādisambhavāt kṛcchracirābhisambodhaprayogo darśitaḥ | vyākaraṇalābhaprayogamāha | sa cetpunarityādinā ko doṣa iti  | katamaḥ kāṃkṣādidoṣaḥ syāt | gotrasāmarthyādanutrāsādimato na kaścidityāha | durata ityādi | dūrāddūrato dīrghakālādi yāvat | tadevāha | cirayānasamprasthita iti | athavā dūrato gambhīrārthādhimokṣācchrāvakādyagocarataḥ | prajñāpāramitāṃ lapsyata ityādi | prathamatarameva tāvaddurātpaśyati | tato darśanāhlāditaśarīro vandate | tato vivardhamānaprasādavegaḥ pradakṣiṇīkaraṇādinā paryupāste | tataḥ kṛtānupūrvīko niṣadya śṛṇoti | ityevaṃ darśanādyarthaṃ prajñāpāramitāṃ prāpsyati | na cedānīmasau cireṇeti | na cireṇedānīmeva darśanādikāle | etadevāha | āsannamityādinā | naikaṃ tathāgatamityādi | ekadvitritathāgatānatikramiṣyati | tataḥ sa bodhisattvaḥ paścādvyākaraṇaṃ pratilapsyata ityevaṃ na ,api tu tebhya ityarthaḥ | tadeva kathayannāha | api tu tānārāgayiṣyatīti | api ca tānekadvitritathāgatān samyak tatprajñaptaśikṣāpratipattyā''rāgayiṣyati | tathāgatadarśanaṃ ca vyākaraṇenāvandhyaṃ kariṣyatīti | ekadvitritathāgatādidarśanaṃ vyākaraṇenāśūnyaṃ kariṣyati | niyame vyākaraṇalābhāt | tadevāha | tathāgatadarśanāccetyādinā | yadā ca vyākaraṇamityādyupasaṃhāraḥ sugamaḥ | avinivartanīyaprayogārthamāha | atha khalvāyuṣmān śāriputra ityādi | kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati | yaḥ samyagudgrahaṇādinā'vinivartanīyaprayogeṇa yuktaḥ sa paripakvakuśalamūla ityatra ko vādaḥ | naiva kaścitsaṃdeha ityarthaḥ | sādhūktatvenānumatimāha | evametadityādi yathoktaprayogameva draḍhayannāha | pratibhāti me bhagavannityādi | aupamyodāharaṇamiti | sādṛśyodāharaṇam | upavartsyata iti | upapatsyate | prajñā pāramitodgrahaṇādinā kathaṃ paripakvakuśalamūlo bodhisattvo lakṣyate,anyasyāpi tadudgrahādisambhavāditi | tatkasya hetorityāśaṅkyāha | bhūyastvena hītyādi | yasmādbāhulyena dharmavyasanasaṃvartanīyaiḥ karmabhiravirahitānāṃ prajñāpāramitāyāñcittāni samyagudgrahādivimukhatvena pratikūlāni bhaviṣyantīti | parityāgaparatvena ca parivellayiṣyanti | yasmāccānupacitakuśalamūlāḥ prajñāpāramitāyāmarthānavabodhagamanānna praskandanti,nāpi prasādalābhāt prasīdanti,tasmādupacitakuśalamūlāste yathāvadudgrahaṇādikāriṇa iti vākyārthaḥ | bhūtakoṭyāmiti | bhūtakoṭirdhamadhātustaddyotanāt prajñāpāramitā tathoktā | niryāṇaprayogamāha | tadyathāpi nāma bhagavan puruṣo yojanaśatikādityādinā | evamevetyādinā | bahuyojanaśatikāṭavīkāntārātprasthitapuruṣavadāntarāyikadharmavarjanādipratipattimato yasyeyaṃ jinajananī  śravaṇādyarthamupapadyate niyamena niryāṇāttena veditavyamabhyāsānno'hamanuttarāyāḥ samyaksambodherityarthaḥ | tadevāha | nāpi tenetyādinā | tadvirodhidharmānupasthāne kathaṃ śrāvakādibhūmau patanabhayaṃ na syāditi | tatkasya hetorityāśaṅkyāha | tathā hyasyemānītyādi  | etaduktam | "yasmāt pudgalanairātmyamātraprabhavatvena śrāvakādibhūmiviruddhāmavikalasarvadharmanaiḥsvābhāvyadyotikāṃ prajñāpāramitāṃ darśanādyarthaṃ labhate tato viruddhāyā māturupalambhānna śrāvakādibhūmipātāśaṅke"ti | sādhūktatvādevametacchāriputraivametaditi | svahastaṃ dattvā punarapi sāmarthyādhānārthamāha | pratibhātvityādi | nirantaraprayogārthamāha | tadyathāpi nāma bhagavanniha kaścidevetyādi | stambaṃ vā stambanimittaṃ veti,viṭapaṃ viṭapanimittaṃ vetyarthaḥ | stambādyanupalambhāt kathaṃ mahāsamudrasyābhyāsannatvamiti | tatkasya hetorityāśaṅkyāha | anupūrvanimno hītyādi | etaduktam | yasmāt svahetunā janitastambādinā viruddho'nupūrvanimnaḥ svabhāvo mahāsamudrasyātastadupalambhasvabhāvādeva stambādyanupalambhāttasyāsannatvamiti | prajñāpāramitāṃ śṛṇvatā veditavyamiti | satatabhāvanādipratipattyā nirantaraprayogabalānniścetavyam| kathaṃ mātuḥ śravaṇakāraṇena vyākaraṇakāryāsannībhāvo'numīyate iti | tatkasya hetorityāśaṅkyāha | tathā hyenāmityādinā | etaduktam | "kāraṇasyārthāntaranirapekṣatayā kāryotpādanayogyatānumānena svabhāvahetunā vyākaraṇāsannībhāvānumānādadoṣa"iti | āsannābhisambodhaprayogamāha | tadyathāpi nāma bhagavan vasanta ityādinā | śīrṇaparṇapalāśeṣviti | patitavṛddhapatreṣu | pūrvavat tatkasya hetorityāśaṅkyāha | tathā hīmāni pūrvanimittānītyādi |



 



hetunā yaḥ samagreṇa kāryotpādo'numīyate |



arthāntarānapekṣatvāt sa svabhāvo'nuvarṇitaḥ ||



 



iti nyāyena gatārthametat | upanāmiteyamiti | abhinavānāstravadharmādhāratvādipratipatterāsannābhisambodhaprayogasāmarthyena ḍhaukitā | kṣiprābhisambodhaprayogārthamāha | tadyathāpi nāmetyādi | jātagarbhatvādgurviṇī | āsannaprasavakālatvādgurugarbhā | aṅgavijṛmbhaṇādveṣṭate | paurvakeṇāyoniśomanasikāreṇa grāmyadharmapratisaṃyuktena prayogamaulapṛṣṭhāvasthāsu yathākramamāsevitena niṣevitena bhāvitena sarvatra punaḥ punarāmukhīkaraṇādvahulīkṛtenemāṃ vartamānāmevarūpāmasahyāṃ kāyena vedanāṃ duḥkhamanubhavāmīti | cintayatīti śeṣaḥ | śṛṇvataścaināṃ ramate cittamasyāmiti | ādheyasya pratipattidharmasya kṣipraṃ dharmakāyaphalābhinirvatanādipratipattimato yathoktaprayogasāmarthyāccittaṃ prajñāpāramitāyāṃ śravaṇapūrvakaṃ ramate bhaktiṃ karotīti yāvat | paramārthaprayogamāha | āścaryaṃ bhagavan yāvadityādinā | yāvadvacanena sanāthā ityādiparigrahaḥ | yasmādvyākaraṇādibhirbhūmiṣu pāramitāsu ca niveśanātsuparigṛhītāḥ suparīttāśca kalyāṇamitrapratyarpaṇācca suparīnditā bhagavatā bodhisattvāstasmādāścaryam | sarvaviṣayatve'pi kṛpāyā  viśiṣṭāśayasampattibhavyatābalena pratiniyatajanānugraho vismayaḥ | viśiṣṭāśayasampattimevāha | tathā hītyādinā | anāgatasambandhenārthakāritvādvahujanahitāya pratipannāḥ | vartamānakālatayedānīmarthakaraṇādvahujanasukhāya | atītakālasambandhena kṛtānāṃ kuśalākuśaladharmavāsanānāṃ yathākramaṃ vivṛddhaye parihāṇaye vā yatnakaraṇāllookānukampāyai pratipannā iti pūrveṇa sambandhaḥ | punarapyatītānāgatavartamānakālasambandhātsāmānyenāha | mahato janakāyasyārthāya hitāya sukhāyeti | dharmaṃ deśayitukāmā iti | prajñāpāramitāyāṃ dharmacakrapravartanādipratipattimatāṃ parārthakaraṇāddharmaṃ bhāṣitukāmāḥ | avṛddhyaparihāṇiprayogārthamāha | iha bhagavan bodhisattvasyetyādi | rūpādīnāṃ vṛddhiparihāṇyadarśanena prajñāpāramitāyāñcaraṇānujñānāttatprayogo'bhihitaḥ | dharmādharmādyanupalambhaprayogārthamāha | dharmaṃ na samanupaśyatītyādi | dharmādharmāderanupalambhapratipattyā tatprayogatvādevaṃ bhāvanāparipūriṃ gacchati | acintyākārasañjñānirodhaprayogārthamāha | acintyamidaṃ bhagavan deśyata ityādi | dharmadhāturūpatvena cintayitumaśakyatvādacintyaṃ rūpādīti yadi na sañjānīte tadagrahaṇasañjñānirodhāttadā yathoktaprayogena carati prajñāpāramitāyāmityarthaḥ | avikalpaprayogārthaṃ praśnayannāha | ko'tra bhagavannadhimokṣayiṣyatītyādi | parihartumāha | yaḥ śāriputra caritāvītyādi | kathaṃ bhagavaṃścaritāvī bodhisattvo mahāsattvo bhavatīti | svarūpalābhapraśnaṃ kathaṃ caritāvīti nāmadheyaṃ labhata ityanvarthasañjñālābhapraśnaṃ ca pariharannāha | iha śāriputretyādi | nanu cintāviṣayabalavaiśāradyādisambhāve kathaṃ na kalpayatīti | tatkasya hetorityāśaṅkyāha | balāni hi śāriputretyādi | tattvato dharmadhāturūpatvādrūpāditannimittatatsvabhāvavikalpanādipratipattisāmarthyenāvikalpaprayogalābhāccintātikrāntatvenācintyānibalādīni na kalpayatītyarthaḥ | phalaratnadānaprayogārthamāha | gambhīrā bhagavan prajñāpāramitā ratnarāśirbhagavan prajñāpāramiteti | dharmapudgalanairātmyapratipakṣatvena gambhīrā satī prathamaphaladarśanādipratipattyā phalaratnadānaprayogavatāṃ strotaāpattyādyanuttarasamyaksambodhiphalaratnamya dātrītvādratnarāśiḥ | viśuddhiprayogārthamāha | śuddharāśirityādi | ākāśasyaiva śuddhatvamupādāya | rūpādiviśuddhibhāvanayā tatprayogavatāṃ kleśajñeyāvaraṇahetutvena śuddharāśiḥ | avadhiprayogārthamāha | āścaryaṃ bhagavannityādi | mahānubhāvatve'pyantarāyasambhava ityāścaryam | sādhūktamityāha | evametat subhūta ityādi | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | tathā hītyādi | yasmānmāraḥ pāpīyānautsukyamudvegamāpatsyate,antarāyaṃ kartuṃ tannimittaṃ tasmādbahavo'ntarāyā ityarthaḥ | yadyevaṃ kathaṃ tarhi śīghraṃ likhyata ityāha | tatra śīghramityādi | "saṃvatsareṇeti vacanaṃ tāvatā ṛtvādipratyayasākalyādvahiḥ-kālo nāstīti jñāpanārthamitya"ryavimuktisenaḥ | tathā likhitavyaiveti | saṃvatsarābhiyogānutsargādipratipattimatāmavadhiprayogalābhāllikhitavyaiva nirvighnatayā śīghramiti śeṣaḥ | nanu saṃvatsareṇa likhane kathaṃ śīghramiti | tatkasya hetorityāśaṅkyāha | evaṃ hyetadityādi | dharmataiṣā yasmānmahāratnānāṃ bahavo'ntarāyāḥ sambhavanti,tasmāt paramaratnasvabhāvāyā mātuḥ saṃvatsareṇa bahvantarāyatve'pi likhanaṃ śīghrameveti bhāvaḥ | yathokta eva prayogo grāhyaḥ | tathā coktam |



 



rūpādiṣvanavasthānātteṣu yoganiṣedhataḥ |



tattathatāgambhīratvātteṣāṃ duravagāhataḥ ||8||



tadaprāmāṇyataḥ kṛcchrāccireṇa pratibodhataḥ |



vyākṛtāvavivartyatve niryāṇe sanirantare ||9||



āsannabodhe kṣiprañca parārthe'vṛddhyahānitaḥ |



dharmādharmādyadṛṣṭau ca rūpācintyādyadarśane ||10||



rūpādestannimittasya tadbhāvasyāvikalpakaḥ |



phalaratnapradātā ca śuddhakaḥ sāvadhiśca saḥ ||11|| iti



 



yuktarūpā ceyameṣāṃ viṃśateḥ prayogāṇāmānupūrvī | tathā hi rūpādiṣvanabhiniveśayogena sthito'yogaprayogeṇābhiyujyamānasteṣāṃ rūpādīnāṃ gambhīratāṃ duravagāhatāmapramāṇatāñcāvagacchati | tato'samyagyogavihitatvenādikarmikaḥ kṛcchreṇa tadanyaḥ sukhena vyākaraṇamavinivartyabhūmiñca prāpya niryātyavirahito bhavatyāsannībhavati kṣipramabhisambudhyate | tataḥ parārthaṃ kurvan na vardhate na parihīyate | tato dharmādharmādau sāmānye rūpācintyādau ca viśeṣe sarvasaṃjñāprahāṇādavikalpakaḥ | phalaratnapradānena parāṃ śuddhiṃ niṣṭhāṃ prāpto bhavati | pūrvamevāsaṃvatsaramabhiyogaparikarmitacittasantāna ityadhigamaprabhāvitaḥ prayogānukramaḥ | prayogānantaraṃ guṇadarśanapūrvakaṃ sutarāmabhyasyante prayogā iti tadguṇā vaktavyāḥ | tatra prathamaṃ māraśaktivyāghātaguṇaṃ vaktumāha | iha bhagavan prajñāpāramitāyāmityādi | na prasahiṣyata iti na prabhaviṣyati | acchidrasamādānasyetyādi | akhaṇḍitaprajñāpāramitāpaṭhanādisamādānasya | acchidrasamādānasya tāvanmātraṃ vighnāsāmarthyādāha | yadā bhagavannityādi | kathametarhīti | kena prakāreṇedānīṃ kasya vānubhāveneti,kasya vā sāmarthyena | samyaksaṃbuddhānāmanubhāveneti | vikalpena praśnadvayasya kṛtatvāt paścāttasyaiva parihāraḥ | etaduktam | "prayogabhāvanāvasthāyāṃ tathāgatānāmadhiṣṭhānasya lābhānmāraśaktivyāghātaguṇodayenodgrahaṇādikaṃ kariṣyantī"ti | tathāgatānubhāvasteṣāṃ kathamiti | tatkasya hetorityāśaṅkyāha | etā hi śāriputradharmāṇāṃ dharmateti sugamam | etadeva spaṣṭayannāha | ye te'prameyeṣvityādi | dvitīyaṃ buddhasamanvāhārajñātatvaguṇaṃ vaktumāha | ye caināṃ prajñāpāramitāmityādi | śakyādhānāyāvalokanāt samanvāhariṣyanti | sāmarthyotpādanāt parigrahīṣyanti | tadeva vistareṇāha | ye'pi te bhagavannityādinā | prayogamaulapṛṣṭhāvasthāsu tathāgate samanvāharaṇalābhādbuddhasamanvāhārajñātatvaguṇodayena śravaṇādi kariṣyantītyāha | buddhānubhāvenetyādivacanam | sādhūktatvenāha | evametadityādi | tṛtīyaṃ buddhapratyakṣīkaraṇaguṇaṃ nirdiśannāha | jñātāsta ityādi | viśiṣṭārthādhānābhiprāyeṇa divyacakṣuṣā jñātāḥ | prajñācakṣuṣā'dhiṣṭhitāḥ| dharmacakṣuṣā dṛṣṭāḥ | vyavalokitā buddhacakṣuṣeti spaṣṭameva | ke punasta ityāha | ye ta ityādi | etaduktam | "tathāgatajñānadarśanalābhādbuddhapratyakṣīkaraṇaguṇavanto ye śravaṇādikāriṇaste jñātā"iti |  samyaksambodhyāsannībhāvaguṇaṃ caturthaṃ nirdiśannāha | śrutvodgṛhyetyādi | āsannībhaviṣyantīti | tathāgatānāṃ samīpībhavanalābhena samyaksambodhyāsannībhāvaguṇodayānnikaṭavartino bhaviṣyanti | mahārthatādiguṇaṃ pañcamaṃ pratipādayannāha | ye'pi śāriputraināmityādi | na tathatāyāṃ sthāsyantīti | ananyathārthena tathatāyāṃ samyaksambodhau pratipattivaikalyānna tadaiva sthāsyanti | teṣāmapīti | mahānuśaṃsalābhānmahārthatādiguṇodayena pustakalikhitāyāṃ dhāraṇavācanavatāṃ buddhairavirahitatvaṃ sugatiparāyaṇatvaṃ samyaksambuddhatvaṃ nirvāṇāt pareṇāpi ca parārthapravṛttimadhikṛtya yathākramaṃ mahārthiko mahānuśaṃso mahāphalo mahāvipākaśceti catvāri padāni veditavyāni | prakṛṣṭaścātra pāko vipāko draṣṭavyaḥ | sapariśrama iti | tallikhanam | pariṣpanda iti dhāraṇavācane |



 



yathāprajñaptito dharmamahāyānamanaskriyā |



bodhisatvasya satataṃ prajñayā triprakārayā |



dhātupuṣṭayai praveśāya cārthasiddhyai bhavatyasau ||iti ||



 



sarvasya mahāyānadharmasyānuśaṃsatve kathaṃ jinajananyā evānuśaṃsa iti | tatkasya hetorityāśaṅkyāha | tathā hi prajñāpāramitetyādi | yasmāt sarvadharmanaiḥsvābhāvyamukhena dharmāṇāṃ tattvaprativedhāya śravaṇādikrameṇa pratyupasthitā tasmāttasyā evānuśaṃso mukhyata ityarthaḥ | deśanirūpaṇāguṇaṃ ṣaṣṭhaṃ vaktumāha | ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktā ityādi | ṣaṭpāramitāvacanaṃ dānādipāramitāsahāyabhūtatvāt pariśiṣṭapāramitānām | tathā hi dānādibhistisṛbhiḥ pāramitābhiranugṛhītasattvānāṃ catuḥsaṅgrahavastusaṅgṛhītenopāyakauśalena kuśale pratiṣṭhāpanādupāyakauśalapāramitā tisṛṇāṃ pāramitānāṃ sahāyabhūtā | dṛṣṭe dharme kleśapracuratayā kuśale karmaṇyakṣamatvenāyatyāṃ mandakleśatve manasaḥ praṇidhānāt praṇidhipāramitā vīryapāramitāyāḥ sahāyabhūtā | satpuruṣasevāṃ saddharmaśravaṇañcāgamya durbalādhyāśayatāṃ vyāvartya,āśayabalatvaṃ praṇīte dhātau prāpyādhyātmaṃ cittasthāpanasāmarthyalābhādbalapāramitā dhyānapāramitāyāḥ sahāyabhūtā | bodhisattvapiṭakaśrutālambanapūrvakalokottaraprajñānirhārasāmarthyājjñānapāramitā prajñāpāramitāyāḥ sahāyabhūteti | vartanyāmiti pūrvadeśe | navamaṇḍaprāpta iti | navamaṇḍa ivābhinavasārābhidheye'rthe taistairdharmabhāṇakaiḥ prāpte sati pracariṣyanti sūtrāntā iti pūrveṇa sambandhaḥ | anena ca granthena tathāgatakṛtyakaraṇāddeśanirūpaṇāguṇalābhena dharmabhāṇakānāṃ buddhasamanvāhārakāṃkṣādinirasārtho veditavyaḥ | tadevāha | samanvāhṛtā ityādinā | pañcakaṣāyotsedatvenātyantamabhavyatvāt sattvadhātordharmaratnasya pracaraṇamasambhāvayannāha | iyamapītyādi | paścime kāla ityetadevāha | paścimasamaya iti na kaṇādādiparikalpitaḥ kālo nityo'sti krametarābhyāmarthakriyārahitatvenāsattvāt | kintu bhāvasanniveśa eva kaścit paścimaḥ samayaḥ saṅketaḥ paścimakālaḥ | uttarasyāṃ diśi na sarvatra kiṃ tarhyuttare digbhāge cīnaviṣayādau | evaṃvidhe'pi kāle kecidavaropitakuśalamūlā bhaviṣyantītyāha | ye tatra śāriputretyādi | tathāpi bahutvamapaśyannāha | kiyanta ityādi | kalyāṇamitrādibalena bahūnāṃ sambhava ityāha | bahava ityādi | svarūpabahutvādbahavaḥ | gotraprācuryāt subahavaḥ | sarvānāsravadharmaparipūriguṇaṃ saptamaṃ kathayannāha | kiñcāpi śāriputra bahava ityādi | tebhyo'pi bahubhyo'lpakā iti | śravaṇādikāribhyo'pi bahubhyaḥ pratipakṣadharmaparipūraṇalābhādanāsravadharmaparipūriguṇaniṣpattyā'navalayādikāriṇo'lpakā ityarthaḥ | kathāpuruṣatāguṇamaṣṭamaṃ vaktumāha | anubaddhāstaiḥ paurvakā ityādi | triśaraṇādibhāvenāśrayādanubaddhāḥ | kalpitādisvabhāvatrayaparijñānārthaṃ pratipattyālambanasamudāgamānuttaryāvabodhārthaṃ vā yathākramaṃ paripṛṣṭāḥ paripṛcchitāḥ paripraśnīkṛtā iti padatrayaṃ vācyam | aṇumātrāvedyadarśanātparipūrṇakāriṇaḥ | vismṛtabuddhabhūmiprāpakadharmaśravaṇāḥ kathamanuttarāṃ bodhimārabhyārthakāriṇa iti | tatkasya hetorityāśaṅkyāha | tathā hi teṣāmityādi | samudācārā bhaviṣyantīti | sarvākārajñatākathākathanalābhena kathāpuruṣatāguṇasambhavāt prajñāpāramitāpratiasaṃyuktā vikalpāḥ pravartiṣyante | abhedyatāguṇaṃ navamaṃ nirdiśannāha | teṣu ca susthitā ityādi | samudācāreṣu vyavasthitāḥ | na śakyā bhedayitumiti | tathāgatasārnāthyakaraṇalābhenābhedyatāguṇotpatterbhedayituṃ bodhernivartayitumaśakyāḥ | chandata iti sūtrāntamahāyānābhilāṣataḥ | mantrata iti |



 



rakṣanti devatā mantraiḥ kuśale vartate manaḥ |



vyādhayo'kālamṛtyuśca daurbhāgyañca praṇaśyati || iti



 



bahvanuśaṃsānmantracaryābhyāsācca bhedayituṃ na śakyanta ityeke | māreṇa pāpīyasā sarvaprakāreṇauṣadhisāmarthyānmantrasāmarthyācca prajñāpāramitāto nivartayitumaśakyā ityapare | nanu svalpakālena bodheraprātyā kathamaśakyā bhedayitumiti | tatkasya hetorityāśaṅkyāha | yathāpi nāmetyādi | tasyānalpakalpāsaṃkhyeyavīryatvāt bodhiṃ prati na sahasā'prāptau vinivṛttirityarthaḥ | asādhāraṇakuśalamūlotpattiguṇaṃ daśamaṃ pratipādayannāha | tāñca kulaputrā ityādi | tatra prītiryā lokottaradharmaparyeṣṭiḥ | prasādo buddhadharmasaṅghāśrayaḥ | prāmodyaṃ yā śuddhatā cittasyetyārṣam | athavā pūrvoktameva vyākhyānam | pratilapsyanta iti | asādhāraṇakuśalamūlaparigrahāt prāpsyanti | pratijñāyāthārthyasampādanaguṇamekādaśaṃ kathayannāha | bahujanasyetyādi | pūrvāvedhamantareṇa kathaṃ sattvārthaṃ kurvantīti | tatkasya hetorityāśaṅkyāha | evaṃ hi tairityādi | vāgbhāṣiteti | praṇidhānavacanamuccāritam | mahābodhicittotpāde niyojanātprasthāpayiṣyāmaḥ sandarśayiṣyāma ityādi vyākhyātam | smṛtyupasthānādibhāvanāsu pravartanāt saṃprabhāvayiṣyāmaḥ | pramuditādisaptabhūmiprasthāpanāt | sambodhaye pratiṣṭhāpayiṣyāmaḥ | vāgbhāṣaṇe'pi tadarthāniṣpattau kathamarthakriyākāritvamiti | tatkasya hetorityāśaṅkyāha | anumoditaṃ hītyādi | yasmātteṣāmāśayapariśuddhiṃ cittena jñātvā vāganumoditā mayā tathāgatena,tasmāt pratijñānumodanalābhe krameṇa prayogābhyāsāt pratijñāyāthārthyasampādanaguṇodayenāśeṣasattvārthakāriṇa ityarthaḥ | udāraphalaparigrahaguṇaṃ dvādaśaṃ vaktumāha | evañca te kulaputrā ityādi | udārādhimuktikā iti | gambhīrodārārthādhimokṣeṇodāraphalaparigrahādudārādhimuktikāḥ | sattvārthakaraṇasāmarthyalābhena sattvārthapratipattiguṇaṃ trayodaśaṃ nirdiśannāha | teṣvapi te buddhakṣetreṣvityādi | svajñānaviṣayātikrāntadeśanayā sañjātabahumānatvādāha | āścaryamityādi | atītādidharmeṣu prahīṇāśeṣaviparyāsavāsanasyāpi bhagavato yathādarśanaṃ saṃvṛtyā jñānaṃ pravartata iti vismayaḥ | yāvaditi paryantanirdeśādadharmādiparigrahaḥ | cakṣurvijñānenādṛṣṭam | śrotravijñānenāśrutam | ghrāṇavijñānenāviditam | manovijñānenāvijñātam | nāsti kiñciditi yojyam | dauṣṭhulyavāsanāsvabhāvānīndriyāṇi iti vacanādajñānasvabhāvasyendriyasya buddhatvāvasthāyāṃ prahāṇena manobuddhivadindriyabuddhyā viṣayaparicchedena yasmāt sarvaṃ vijñānaṃ bhagavataḥ sarvaviṣayamiṣyate tasmānnirmalatayā cakṣurādijñāne nāsti kiñcidadṛṣṭādikamityadoṣaḥ | tathā cendriyabuddhiḥ pūrvānusāreṇa vyavasthāpyata ityavaseyam | māturalābhavikalalābhaviparyayeṇa niyatilābhaguṇaṃ caturdaśaṃ pratipādayannāha | ye ca tasmin kāla ityādi | anveṣamāṇānāmityādi padatrayaṃ prayogādyavasthāsu yojyam | yaduktamāścaryamityādi tat sādhūktamityāha | evametadityādi | dharmataiṣā yadbuddhā bhagavanto māyopamatayā sarvaṃ pratipadyanta iti | kimatra kāraṇamiti yaduktaṃ tatparihartumāha | tasmin khalu punarityādi | niryuktikamevedaṃ bhagavatoktamiti | tatkasya hetorityāśaṅkyāha | tathā hi tairityādi | agaveṣayanto'pi lapsyanta iti | avikalaprajñāpāramitāprāpakapūrvakuśalamūlasamanvāgame prayogābhyāsena niyatilābhaguṇodayātprāpsyante | yānyapi ca tato'nyānyapīti | tataḥ prajñāpāramitātaḥ sakāśādyānyanyāni samādhirājādisūtrāṇi | svayameveti | anukūlatāprāptyā kamakartṛvivakṣāvaśādevamuktam | upagamiṣyantītyādi padatrayaṃ śrutādijñānodayabhedena kalpitādisvabhāvatrayāvabodhena vā yathākramaṃ yojyam | pūrvavat tatkasya hetorityāśaṅkyāha | evametadityādi | dharmataiṣā yaḥ pratyutpanne janmanyaparityaktavīryo granthaṃ sumṛgayate'rthaṃ ca paryeṣate sa svaprakṛtiparityāgājjātivyativṛto'pi pūrvakāyavirahājjanmāntaravyativṛtto'pyaparasminjanmāntare'pyanyajātisaṃgṛhīto'pi niyatiguṇalābhāt prāpsyatītyarthaḥ | padaparamatvādāha | ima evetyādi | nānye iti ṣaṭpāramitārahitāḥ | kimiti kāṅkṣāpraśnaḥ | sādhāraṇakuśalamūlāyattatvāt sarva evopapatsyanta ityāha | ye cānye'pītyādi | anye'pītyaṣaṭpāramitāpratisaṃyuktāḥ | pūrvavat tatkasya hetorityāśaṅkya tathaivāha | evaṃ hyetadityādi | anupalambhapratisaṃyuktā iti pudgalanairātmyapratisaṃyuktāḥ | śūnyatāpratisaṃyuktā iti | dharmanairātmyaparidīpakāḥ | yathoktā eva guṇā grāhyāḥ | tathā coktam |



 



mārāṇāṃ śaktihānyādiścaturdaśavidho guṇaḥ ||iti



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ guṇaparikīrtanaparivarto nāma daśamaḥ ||